Original

तासां विक्रोशमानानामार्तानां कुरुसंक्षये ।प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत ॥ १९ ॥

Segmented

तासाम् विक्रोशमानानाम् आर्तानाम् कुरु-संक्षये प्रादुरासीत् महान् शब्दो व्यथयन् भुवनानि उत

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
विक्रोशमानानाम् विक्रुश् pos=va,g=m,c=6,n=p,f=part
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
व्यथयन् व्यथय् pos=va,g=m,c=1,n=s,f=part
भुवनानि भुवन pos=n,g=n,c=2,n=p
उत उत pos=i