Original

शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः ।ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः ॥ १८ ॥

Segmented

शिल्पिनो वणिजो वैश्याः सर्व-कर्म-उपजीविनः ते पार्थिवम् पुरस्कृत्य निर्ययुः नगराद् बहिः

Analysis

Word Lemma Parse
शिल्पिनो शिल्पिन् pos=n,g=m,c=1,n=p
वणिजो वणिज् pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
नगराद् नगर pos=n,g=n,c=5,n=s
बहिः बहिस् pos=i