Original

ताभिः परिवृतो राजा रुदतीभिः सहस्रशः ।निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति ॥ १७ ॥

Segmented

ताभिः परिवृतो राजा रुदतीभिः सहस्रशः निर्ययौ नगराद् दीनः तूर्णम् आयोधनम् प्रति

Analysis

Word Lemma Parse
ताभिः तद् pos=n,g=f,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
रुदतीभिः रुद् pos=va,g=f,c=3,n=p,f=part
सहस्रशः सहस्रशस् pos=i
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
नगराद् नगर pos=n,g=n,c=5,n=s
दीनः दीन pos=a,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i