Original

परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्स्म याः ।ताः शोकविह्वला राजन्नुपैक्षन्त परस्परम् ॥ १६ ॥

Segmented

परस्परम् सु सूक्ष्मेषु शोकेषु आश्वासयन् स्म याः ताः शोक-विह्वल राजन्न् उपैक्षन्त परस्परम्

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=m,c=2,n=s
सु सु pos=i
सूक्ष्मेषु सूक्ष्म pos=a,g=m,c=7,n=p
शोकेषु शोक pos=n,g=m,c=7,n=p
आश्वासयन् आश्वासय् pos=v,p=3,n=p,l=lan
स्म स्म pos=i
याः यद् pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
शोक शोक pos=n,comp=y
विह्वल विह्वल pos=a,g=f,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपैक्षन्त उपेक्ष् pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s