Original

व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः ।ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन् ॥ १५ ॥

Segmented

व्रीडाम् जग्मुः पुरा याः स्म सखीनाम् अपि योषितः ता एक-वस्त्र निर्लज्जाः श्वश्रूणाम् पुरतो ऽभवन्

Analysis

Word Lemma Parse
व्रीडाम् व्रीडा pos=n,g=f,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
पुरा पुरा pos=i
याः यद् pos=n,g=f,c=1,n=p
स्म स्म pos=i
सखीनाम् सखी pos=n,g=f,c=6,n=p
अपि अपि pos=i
योषितः योषित् pos=n,g=f,c=1,n=p
ता तद् pos=n,g=f,c=1,n=p
एक एक pos=n,comp=y
वस्त्र वस्त्र pos=n,g=f,c=1,n=p
निर्लज्जाः निर्लज्ज pos=a,g=f,c=1,n=p
श्वश्रूणाम् श्वश्रू pos=n,g=f,c=6,n=p
पुरतो पुरतस् pos=i
ऽभवन् भू pos=v,p=3,n=p,l=lan