Original

विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः ।शोकेनाभ्याहतज्ञानाः कर्तव्यं न प्रजज्ञिरे ॥ १४ ॥

Segmented

विलपन्त्यो रुदत्यः च धाव् ततस् ततस् शोकेन अभ्याहन्-ज्ञान कर्तव्यम् न प्रजज्ञिरे

Analysis

Word Lemma Parse
विलपन्त्यो विलप् pos=va,g=f,c=1,n=p,f=part
रुदत्यः रुद् pos=va,g=f,c=1,n=p,f=part
pos=i
धाव् धाव् pos=va,g=f,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
अभ्याहन् अभ्याहन् pos=va,comp=y,f=part
ज्ञान ज्ञान pos=n,g=f,c=1,n=p
कर्तव्यम् कर्तव्य pos=n,g=n,c=2,n=s
pos=i
प्रजज्ञिरे प्रज्ञा pos=v,p=3,n=p,l=lit