Original

प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि ।दर्शयन्तीव ता ह स्म युगान्ते लोकसंक्षयम् ॥ १३ ॥

Segmented

प्रगृह्य बाहून् क्रोशन्त्यः पुत्रान् भ्रातॄन् पितॄन् अपि दर्शयन्ति इव ता ह स्म युग-अन्ते लोक-संक्षयम्

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
बाहून् बाहु pos=n,g=m,c=2,n=p
क्रोशन्त्यः क्रुश् pos=va,g=f,c=1,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
अपि अपि pos=i
दर्शयन्ति दर्शय् pos=v,p=3,n=p,l=lat
इव इव pos=i
ता तद् pos=n,g=f,c=1,n=p
pos=i
स्म स्म pos=i
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
लोक लोक pos=n,comp=y
संक्षयम् संक्षय pos=n,g=m,c=2,n=s