Original

तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः ।शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गने ॥ १२ ॥

Segmented

तानि उदीर्णानि नारीणाम् तदा वृन्दानि अनेकशस् शोक-आर्तानि अद्रवन् राजन् किशोरीणाम् इव अङ्गने

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
उदीर्णानि उदीर् pos=va,g=n,c=1,n=p,f=part
नारीणाम् नारी pos=n,g=f,c=6,n=p
तदा तदा pos=i
वृन्दानि वृन्द pos=n,g=n,c=1,n=p
अनेकशस् अनेकशस् pos=i
शोक शोक pos=n,comp=y
आर्तानि आर्त pos=a,g=n,c=1,n=p
अद्रवन् द्रु pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
किशोरीणाम् किशोरी pos=n,g=f,c=6,n=p
इव इव pos=i
अङ्गने अङ्गना pos=n,g=f,c=1,n=d