Original

श्वेतपर्वतरूपेभ्यो गृहेभ्यस्तास्त्वपाक्रमन् ।गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः ॥ ११ ॥

Segmented

श्वेत-पर्वत-रूपेभ्यः गृहेभ्यः ताः तु अपाक्रमन् गुहाभ्य इव शैलानाम् पृषत्यो हत-यूथप

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
पर्वत पर्वत pos=n,comp=y
रूपेभ्यः रूप pos=n,g=n,c=5,n=p
गृहेभ्यः गृह pos=n,g=n,c=5,n=p
ताः तद् pos=n,g=f,c=1,n=p
तु तु pos=i
अपाक्रमन् अपक्रम् pos=v,p=3,n=p,l=lun
गुहाभ्य गुहा pos=n,g=f,c=5,n=p
इव इव pos=i
शैलानाम् शैल pos=n,g=m,c=6,n=p
पृषत्यो पृषती pos=n,g=f,c=1,n=p
हत हन् pos=va,comp=y,f=part
यूथप यूथप pos=n,g=f,c=1,n=p