Original

प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च ।एकवस्त्रधरा नार्यः परिपेतुरनाथवत् ॥ १० ॥

Segmented

प्रकीर्य केशान् सु शुभान् भूषणानि अवमुच्य च एक-वस्त्र-धर नार्यः परिपेतुः अनाथ-वत्

Analysis

Word Lemma Parse
प्रकीर्य प्रक्￞ pos=vi
केशान् केश pos=n,g=m,c=2,n=p
सु सु pos=i
शुभान् शुभ pos=a,g=m,c=2,n=p
भूषणानि भूषण pos=n,g=n,c=2,n=p
अवमुच्य अवमुच् pos=vi
pos=i
एक एक pos=n,comp=y
वस्त्र वस्त्र pos=n,comp=y
धर धर pos=a,g=f,c=1,n=p
नार्यः नारी pos=n,g=f,c=1,n=p
परिपेतुः परिपत् pos=v,p=3,n=p,l=lit
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i