Original

अथ दीर्घस्य कालस्य लब्धसंज्ञो महीपतिः ।विललाप चिरं कालं पुत्राधिभिरभिप्लुतः ॥ ५ ॥

Segmented

अथ दीर्घस्य कालस्य लब्ध-सञ्ज्ञः महीपतिः विललाप चिरम् कालम् पुत्र-आधि अभिप्लुतः

Analysis

Word Lemma Parse
अथ अथ pos=i
दीर्घस्य दीर्घ pos=a,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
लब्ध लभ् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
आधि आधि pos=n,g=m,c=3,n=p
अभिप्लुतः अभिप्लु pos=va,g=m,c=1,n=s,f=part