Original

एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः ।धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत ॥ ४८ ॥

Segmented

एतत् श्रुत्वा तु वचनम् व्यासः सत्यवती-सुतः धृतराष्ट्रस्य राज-इन्द्र तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan