Original

इदं तु वचनं श्रुत्वा तव दैवनियोगजम् ।धारयिष्याम्यहं प्राणान्यतिष्ये च नशोचितुम् ॥ ४७ ॥

Segmented

इदम् तु वचनम् श्रुत्वा तव दैव-नियोग-जम् धारयिष्यामि अहम् प्राणान् यतिष्ये च न शोचितुम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तव त्वद् pos=n,g=,c=6,n=s
दैव दैव pos=n,comp=y
नियोग नियोग pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
धारयिष्यामि धारय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
यतिष्ये यत् pos=v,p=1,n=s,l=lrt
pos=i
pos=i
शोचितुम् शुच् pos=vi