Original

एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसः ।मुहूर्तं समनुध्याय धृतराष्ट्रोऽभ्यभाषत ॥ ४५ ॥

Segmented

एतत् श्रुत्वा तु वचनम् व्यासस्य अमित-तेजसः मुहूर्तम् समनुध्याय धृतराष्ट्रो ऽभ्यभाषत

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
समनुध्याय समनुध्या pos=vi
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan