Original

एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति ।धर्मश्च सुमहांस्तात तप्तं स्याच्च तपश्चिरात् ॥ ४३ ॥

Segmented

एवम् ते वर्तमानस्य लोके कीर्तिः भविष्यति धर्मः च सु महान् तात तप्तम् स्यात् च तपः चिरात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
तपः तपस् pos=n,g=n,c=1,n=s
चिरात् चिरात् pos=i