Original

मम चैव नियोगेन विधेश्चाप्यनिवर्तनात् ।पाण्डवानां च कारुण्यात्प्राणान्धारय भारत ॥ ४२ ॥

Segmented

मम च एव नियोगेन विधेः च अपि अनिवर्तनात् पाण्डवानाम् च कारुण्यात् प्राणान् धारय भारत

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
नियोगेन नियोग pos=n,g=m,c=3,n=s
विधेः विधि pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
अनिवर्तनात् अनिवर्तन pos=n,g=n,c=5,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
कारुण्यात् कारुण्य pos=n,g=n,c=5,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
धारय धारय् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s