Original

कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि ।स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति ॥ ४१ ॥

Segmented

कृपालुः नित्यशो वीरः तिर्यग्योनि-गतेषु अपि स कथम् त्वयि राज-इन्द्र कृपाम् वै न करिष्यति

Analysis

Word Lemma Parse
कृपालुः कृपालु pos=a,g=m,c=1,n=s
नित्यशो नित्यशस् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कृपाम् कृपा pos=n,g=f,c=2,n=s
वै वै pos=i
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt