Original

त्वां तु शोकेन संतप्तं मुह्यमानं मुहुर्मुहुः ।ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् ॥ ४० ॥

Segmented

त्वाम् तु शोकेन संतप्तम् मुह्यमानम् मुहुः मुहुः ज्ञात्वा युधिष्ठिरो राजा प्राणान् अपि परित्यजेत्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
मुह्यमानम् मुह् pos=va,g=m,c=2,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
ज्ञात्वा ज्ञा pos=vi
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
अपि अपि pos=i
परित्यजेत् परित्यज् pos=v,p=3,n=s,l=vidhilin