Original

पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतः ।अन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम् ॥ ४ ॥

Segmented

पस्पृशुः च करैः गात्रम् वीज् च यत्नतः अन्वासन् सु चिरम् कालम् धृतराष्ट्रम् तथागतम्

Analysis

Word Lemma Parse
पस्पृशुः स्पृश् pos=v,p=3,n=p,l=lit
pos=i
करैः कर pos=n,g=m,c=3,n=p
गात्रम् गात्र pos=n,g=n,c=2,n=s
वीज् वीज् pos=va,g=m,c=1,n=p,f=part
pos=i
यत्नतः यत्न pos=n,g=m,c=5,n=s
अन्वासन् अन्वस् pos=v,p=3,n=p,l=lan
सु सु pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
तथागतम् तथागत pos=a,g=m,c=2,n=s