Original

एष चार्थो महाबाहो पूर्वमेव मया श्रुतः ।कथितो धर्मराजस्य राजसूये क्रतूत्तमे ॥ ३६ ॥

Segmented

एष च अर्थः महा-बाहो पूर्वम् एव मया श्रुतः कथितो धर्मराजस्य राजसूये क्रतु-उत्तमे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
राजसूये राजसूय pos=n,g=m,c=7,n=s
क्रतु क्रतु pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s