Original

कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो ।स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् ॥ ३५ ॥

Segmented

कथम् ते शोक-नाशः स्यात् प्राणेषु च दया प्रभो स्नेहः च पाण्डु-पुत्रेषु ज्ञात्वा दैव-कृतम् विधिम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्राणेषु प्राण pos=n,g=m,c=7,n=p
pos=i
दया दया pos=n,g=f,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
स्नेहः स्नेह pos=n,g=m,c=1,n=s
pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
ज्ञात्वा ज्ञा pos=vi
दैव दैव pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
विधिम् विधि pos=n,g=m,c=2,n=s