Original

नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः ।एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् ॥ ३४ ॥

Segmented

नारदस्य वचः श्रुत्वा तदा अशोचन्त पाण्डवाः एतत् ते सर्वम् आख्यातम् देव-गुह्यम् सनातनम्

Analysis

Word Lemma Parse
नारदस्य नारद pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तदा तदा pos=i
अशोचन्त शुच् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
देव देव pos=n,comp=y
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s