Original

पाण्डवाः कौरवाश्चैव समासाद्य परस्परम् ।न भविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर ॥ ३३ ॥

Segmented

पाण्डवाः कौरवाः च एव समासाद्य परस्परम् न भविष्यन्ति कौन्तेय यत् ते कृत्यम् तद् आचर

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कौरवाः कौरव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
कृत्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot