Original

नारदेन च भद्रं ते पूर्वमेव न संशयः ।युधिष्ठिरस्य समितौ राजसूये निवेदितम् ॥ ३२ ॥

Segmented

नारदेन च भद्रम् ते पूर्वम् एव न संशयः युधिष्ठिरस्य समितौ राजसूये निवेदितम्

Analysis

Word Lemma Parse
नारदेन नारद pos=n,g=m,c=3,n=s
pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
समितौ समिति pos=n,g=f,c=7,n=s
राजसूये राजसूय pos=n,g=m,c=7,n=s
निवेदितम् निवेदय् pos=va,g=n,c=1,n=s,f=part