Original

न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत ।पुत्रास्तव दुरात्मानो यैरियं घातिता मही ॥ ३१ ॥

Segmented

न हि ते पाण्डवाः सु अल्पम् अपराध्यन्ति भारत पुत्राः ते दुरात्मानो यैः इयम् घातिता मही

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सु सु pos=i
अल्पम् अल्प pos=a,g=n,c=2,n=s
अपराध्यन्ति अपराध् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
दुरात्मानो दुरात्मन् pos=a,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
घातिता घातय् pos=va,g=m,c=1,n=p,f=part
मही मही pos=n,g=f,c=1,n=s