Original

आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते ।मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् ॥ ३० ॥

Segmented

आत्म-अपराधतः पुत्राः ते विनष्टाः पृथिवीपते मा ताञ् शोचस्व राज-इन्द्र न हि शोके ऽस्ति कारणम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
अपराधतः अपराध pos=n,g=m,c=5,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
मा मा pos=i
ताञ् तद् pos=n,g=m,c=2,n=p
शोचस्व शुच् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
शोके शोक pos=n,g=m,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कारणम् कारण pos=n,g=n,c=1,n=s