Original

संजयः सुहृदश्चान्ये द्वाःस्था ये चास्य संमताः ।जलेन सुखशीतेन तालवृन्तैश्च भारत ॥ ३ ॥

Segmented

संजयः सुहृदः च अन्ये द्वाःस्था ये च अस्य संमताः जलेन सुख-शीतेन तालवृन्तैः च भारत

Analysis

Word Lemma Parse
संजयः संजय pos=n,g=m,c=1,n=s
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
द्वाःस्था द्वाःस्थ pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
जलेन जल pos=n,g=n,c=3,n=s
सुख सुख pos=a,comp=y
शीतेन शीत pos=a,g=n,c=3,n=s
तालवृन्तैः तालवृन्त pos=n,g=n,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s