Original

शकुनिर्मातुलश्चैव कर्णश्च परमः सखा ।समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः ।एतमर्थं महाबाहो नारदो वेद तत्त्वतः ॥ २९ ॥

Segmented

शकुनिः मातुलः च एव कर्णः च परमः सखा समुत्पन्ना विनाश-अर्थम् पृथिव्याम् सहिता नृपाः एतम् अर्थम् महा-बाहो नारदो वेद तत्त्वतः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
मातुलः मातुल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
परमः परम pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
समुत्पन्ना समुत्पद् pos=va,g=m,c=1,n=p,f=part
विनाश विनाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सहिता सहित pos=a,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
एतम् एतद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
नारदो नारद pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s