Original

अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः ।दैवयोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः ॥ २८ ॥

Segmented

अमर्षी चपलः च अपि क्रोधनो दुष्प्रसाधनः दैवयोगात् समुत्पन्ना भ्रातरः च अस्य तादृशाः

Analysis

Word Lemma Parse
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
चपलः चपल pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
क्रोधनो क्रोधन pos=a,g=m,c=1,n=s
दुष्प्रसाधनः दुष्प्रसाधन pos=a,g=m,c=1,n=s
दैवयोगात् दैवयोग pos=n,g=m,c=5,n=s
समुत्पन्ना समुत्पद् pos=va,g=m,c=1,n=p,f=part
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तादृशाः तादृश pos=a,g=m,c=1,n=p