Original

ततस्ते भविता देवि भारस्य युधि नाशनम् ।गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने ॥ २६ ॥

Segmented

ततस् ते भविता देवि भारस्य युधि नाशनम् गच्छ शीघ्रम् स्वकम् स्थानम् लोकान् धारय शोभने

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
देवि देवी pos=n,g=f,c=8,n=s
भारस्य भार pos=n,g=m,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
नाशनम् नाशन pos=n,g=n,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
स्वकम् स्वक pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
धारय धारय् pos=v,p=2,n=s,l=lot
शोभने शोभन pos=a,g=f,c=8,n=s