Original

धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै ।दुर्योधन इति ख्यातः स ते कार्यं करिष्यति ।तं च प्राप्य महीपालं कृतकृत्या भविष्यसि ॥ २४ ॥

Segmented

धृतराष्ट्रस्य पुत्राणाम् यः तु ज्येष्ठः शतस्य वै दुर्योधन इति ख्यातः स ते कार्यम् करिष्यति तम् च प्राप्य महीपालम् कृतकृत्या भविष्यसि

Analysis

Word Lemma Parse
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
शतस्य शत pos=n,g=n,c=6,n=s
वै वै pos=i
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
करिष्यति कृ pos=va,g=f,c=8,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
pos=i
प्राप्य प्राप् pos=vi
महीपालम् महीपाल pos=n,g=m,c=2,n=s
कृतकृत्या कृतकृत्य pos=a,g=f,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt