Original

तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः ।उवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि ॥ २३ ॥

Segmented

तस्याः तत् वचनम् श्रुत्वा विष्णुः लोक-नमस्कृतः उवाच प्रहसन् वाक्यम् पृथिवीम् देव-संसदि

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विष्णुः विष्णु pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s