Original

उपगम्य तदा धात्री देवानाह समागतान् ।यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा ।प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् ॥ २२ ॥

Segmented

उपगम्य तदा धात्री देवान् आह समागतान् यत् कार्यम् मम युष्माभिः ब्रह्मणः सदने तदा प्रतिज्ञातम् महाभागाः तत् शीघ्रम् संविधीयताम्

Analysis

Word Lemma Parse
उपगम्य उपगम् pos=vi
तदा तदा pos=i
धात्री धात्री pos=n,g=f,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
युष्माभिः त्वद् pos=n,g=,c=3,n=p
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सदने सदन pos=n,g=n,c=7,n=s
तदा तदा pos=i
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=n,c=1,n=s,f=part
महाभागाः महाभाग pos=a,g=m,c=8,n=p
तत् तद् pos=n,g=n,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
संविधीयताम् संविधा pos=v,p=3,n=s,l=lot