Original

तत्र चापि मया दृष्टा पृथिवी पृथिवीपते ।कार्यार्थमुपसंप्राप्ता देवतानां समीपतः ॥ २१ ॥

Segmented

तत्र च अपि मया दृष्टा पृथिवी पृथिवीपते कार्य-अर्थम् उपसंप्राप्ता देवतानाम् समीपतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
अपि अपि pos=i
मया मद् pos=n,g=,c=3,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपसंप्राप्ता उपसंप्राप् pos=va,g=f,c=1,n=s,f=part
देवतानाम् देवता pos=n,g=f,c=6,n=p
समीपतः समीपतस् pos=i