Original

पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः ।अपश्यं तत्र च तदा समवेतान्दिवौकसः ।नारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा ॥ २० ॥

Segmented

पुरा अहम् त्वरितो यातः सभाम् ऐन्द्रीम् जित-क्लमः अपश्यम् तत्र च तदा समवेतान् दिवौकसः नारद-प्रमुखान् च अपि सर्वान् देव-ऋषीन् तथा

Analysis

Word Lemma Parse
पुरा पुरा pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
यातः या pos=va,g=m,c=1,n=s,f=part
सभाम् सभा pos=n,g=f,c=2,n=s
ऐन्द्रीम् ऐन्द्र pos=a,g=f,c=2,n=s
जित जि pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
तत्र तत्र pos=i
pos=i
तदा तदा pos=i
समवेतान् समवे pos=va,g=m,c=2,n=p,f=part
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p
नारद नारद pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
देव देव pos=n,comp=y
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
तथा तथा pos=i