Original

तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः ।कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा ॥ २ ॥

Segmented

तम् तथा पतितम् भूमौ निःसंज्ञम् प्रेक्ष्य बान्धवाः कृष्णद्वैपायनः च एव क्षत्ता च विदुरः तथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
निःसंज्ञम् निःसंज्ञ pos=a,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
तथा तथा pos=i