Original

देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् ।तत्तेऽहं संप्रवक्ष्यामि कथं स्थैर्यं भवेत्तव ॥ १९ ॥

Segmented

देवतानाम् हि यत् कार्यम् मया प्रत्यक्षतः श्रुतम् तत् ते ऽहम् सम्प्रवक्ष्यामि कथम् स्थैर्यम् भवेत् तव

Analysis

Word Lemma Parse
देवतानाम् देवता pos=n,g=f,c=6,n=p
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्रत्यक्षतः प्रत्यक्षतस् pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
कथम् कथम् pos=i
स्थैर्यम् स्थैर्य pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s