Original

न च दैवकृतो मार्गः शक्यो भूतेन केनचित् ।घटतापि चिरं कालं नियन्तुमिति मे मतिः ॥ १८ ॥

Segmented

न च दैव-कृतः मार्गः शक्यो भूतेन केनचित् घटमानेन अपि चिरम् कालम् नियन्तुम् इति मे मतिः

Analysis

Word Lemma Parse
pos=i
pos=i
दैव दैव pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
मार्गः मार्ग pos=n,g=m,c=1,n=s
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
भूतेन भूत pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
घटमानेन घट् pos=va,g=m,c=3,n=s,f=part
अपि अपि pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
नियन्तुम् नियम् pos=vi
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s