Original

अवश्यं भवितव्ये च कुरूणां वैशसे नृप ।कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् ॥ १६ ॥

Segmented

अवश्यम् भवितव्ये च कुरूणाम् वैशसे नृप कस्मात् शोचसि ताञ् शूरान् गतान् परमिकाम् गतिम्

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
भवितव्ये भू pos=va,g=n,c=7,n=s,f=krtya
pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
वैशसे वैशस pos=n,g=n,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
कस्मात् कस्मात् pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat
ताञ् तद् pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
गतान् गम् pos=va,g=m,c=2,n=p,f=part
परमिकाम् परमक pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s