Original

प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः ।पुत्रं ते कारणं कृत्वा कालयोगेन कारितः ॥ १५ ॥

Segmented

प्रत्यक्षम् तव राज-इन्द्र वैरस्य अस्य समुद्भवः पुत्रम् ते कारणम् कृत्वा काल-योगेन कारितः

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वैरस्य वैर pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
समुद्भवः समुद्भव pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
काल काल pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
कारितः कारय् pos=va,g=m,c=1,n=s,f=part