Original

अध्रुवे जीवलोके च स्थाने वाशाश्वते सति ।जीविते मरणान्ते च कस्माच्छोचसि भारत ॥ १४ ॥

Segmented

अध्रुवे जीव-लोके च स्थाने वा अशाश्वते सति जीविते मरण-अन्ते च कस्मात् शोचसि भारत

Analysis

Word Lemma Parse
अध्रुवे अध्रुव pos=a,g=m,c=7,n=s
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
स्थाने स्थान pos=n,g=n,c=7,n=s
वा वा pos=i
अशाश्वते अशाश्वत pos=a,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
जीविते जीवित pos=n,g=n,c=7,n=s
मरण मरण pos=n,comp=y
अन्ते अन्त pos=n,g=n,c=7,n=s
pos=i
कस्मात् कस्मात् pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s