Original

न तेऽस्त्यविदितं किंचिद्वेदितव्यं परंतप ।अनित्यतां हि मर्त्यानां विजानासि न संशयः ॥ १३ ॥

Segmented

न ते अस्ति अविदितम् किंचिद् वेदितव्यम् परंतप अनित्य-ताम् हि मर्त्यानाम् विजानासि न संशयः

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
वेदितव्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
परंतप परंतप pos=a,g=m,c=8,n=s
अनित्य अनित्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
हि हि pos=i
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
विजानासि विज्ञा pos=v,p=2,n=s,l=lat
pos=i
संशयः संशय pos=n,g=m,c=1,n=s