Original

धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणु ।श्रुतवानसि मेधावी धर्मार्थकुशलस्तथा ॥ १२ ॥

Segmented

धृतराष्ट्र महा-बाहो यत् त्वाम् वक्ष्यामि तत् शृणु श्रुतवान् असि मेधावी धर्म-अर्थ-कुशलः तथा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
तथा तथा pos=i