Original

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः ।पुत्रशोकाभिसंतप्तं पुत्रं वचनमब्रवीत् ॥ ११ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा कृष्णद्वैपायनः प्रभुः पुत्र-शोक-अभिसंतप्तम् पुत्रम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तम् अभिसंतप् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan