Original

इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् ।धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतः ।अभूच्च तूष्णीं राजासौ ध्यायमानो महीपते ॥ १० ॥

Segmented

इति उक्त्वा तु महात्मानम् पितरम् ब्रह्म-वित्तमम् धृतराष्ट्रो अभवत् मूढः शोकम् च परमम् गतः अभूत् च तूष्णीम् राजा असौ ध्यायमानो महीपते

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमम् वित्तम pos=a,g=m,c=2,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
शोकम् शोक pos=n,g=m,c=2,n=s
pos=i
परमम् परम pos=a,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
pos=i
तूष्णीम् तूष्णीम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
ध्यायमानो ध्या pos=va,g=m,c=1,n=s,f=part
महीपते महीपति pos=n,g=m,c=8,n=s