Original

वैशंपायन उवाच ।विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः ।पुत्रशोकाभिसंतप्तः पपात भुवि मूर्छितः ॥ १ ॥

Segmented

वैशंपायन उवाच विदुरस्य तु तद् वाक्यम् निशम्य कुरु-सत्तमः पुत्र-शोक-अभिसंतप्तः पपात भुवि मूर्छितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदुरस्य विदुर pos=n,g=m,c=6,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
कुरु कुरु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
भुवि भू pos=n,g=f,c=7,n=s
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part