Original

अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप ।आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी ॥ ९ ॥

Segmented

अथ अपि तैः विमुच्येत व्याधिभिः पुरुषो नृप आवृणोति एव तम् पश्चात् जरा रूप-विनाशिन्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपि अपि pos=i
तैः तद् pos=n,g=m,c=3,n=p
विमुच्येत विमुच् pos=v,p=3,n=s,l=vidhilin
व्याधिभिः व्याधि pos=n,g=m,c=3,n=p
पुरुषो पुरुष pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
आवृणोति आवृ pos=v,p=3,n=s,l=lat
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
पश्चात् पश्चात् pos=i
जरा जरा pos=n,g=f,c=1,n=s
रूप रूप pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=f,c=1,n=s