Original

क्लिश्यमानाश्च तैर्नित्यं हन्यमानाश्च भारत ।स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः ॥ ८ ॥

Segmented

क्लिः च तैः नित्यम् हन्यमानाः च भारत स्व-कर्मभिः महा-व्यालैः न उद्विजन्ति अल्पबुद्धयः

Analysis

Word Lemma Parse
क्लिः क्लिश् pos=va,g=m,c=1,n=p,f=part
pos=i
तैः तद् pos=n,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
व्यालैः व्याल pos=n,g=m,c=3,n=p
pos=i
उद्विजन्ति उद्विज् pos=v,p=3,n=p,l=lat
अल्पबुद्धयः अल्पबुद्धि pos=a,g=m,c=1,n=p