Original

सोऽयं लोकसमावर्तो मर्त्यानां भरतर्षभ ।चराणां स्थावराणां च गृध्येत्तत्र न पण्डितः ॥ ६ ॥

Segmented

सो ऽयम् लोक-समावर्तः मर्त्यानाम् भरत-ऋषभ चराणाम् स्थावराणाम् च गृध्येत् तत्र न पण्डितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
समावर्तः समावर्त pos=n,g=m,c=1,n=s
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
चराणाम् चर pos=a,g=m,c=6,n=p
स्थावराणाम् स्थावर pos=a,g=m,c=6,n=p
pos=i
गृध्येत् गृध् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
pos=i
पण्डितः पण्डित pos=a,g=m,c=1,n=s