Original

तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः ।यत्तु संसारगहनं वनमाहुर्मनीषिणः ॥ ५ ॥

Segmented

तस्माद् अध्वानम् एव एतम् आहुः शास्त्र-विदः जनाः यत् तु संसार-गहनम् वनम् आहुः मनीषिणः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
एव एव pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
शास्त्र शास्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
संसार संसार pos=n,comp=y
गहनम् गहन pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p